A 1171-7 Kṛdhbhāṣya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1171/7
Title: Kṛdhbhāṣya
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:
Reel No. A 1171-7 Inventory No.: NEW
Title Cāndravyākaraṇa kṛdbhāṣya
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Newari
Material Palm-leaf
State Incomplete and damaged.
Size 53.5 x 4 cm
Binding Hole One in left-side
Folios 14
Lines per Folio 4-5
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 1- 1693
Used for edition no/yes
Manuscript Features
Excerpts
Beginning
/// || (yami madi gada ityeteṣāṃ dhātūnāṃ anupasarge yapratyayo bhavati |
yamyaḥ | madyaḥ | gadyaḥ | anupasarga iti kiṃ ++ niyāmyaḥ | pramādyaḥ |
nigādyaḥ || ○ || carer āṅi cāgurau caraḥ ++++++++++++ agurāviti kimarthaṃ || ācāryaḥ pāṇiniḥ | anupasargga iti ki(!) || upacāryaḥ suhṛt | vicāryaḥ sūtrārthaḥ || ○ ||
paṇyāvadyavaryā vikreyagarhānirodheṣu || paṇya avadya varya ityete śabdā
yapratyayāntā nipātyante | vikreya garhya ani/// ///kreya iti kiṃ || pāṇyaḥ sādhuḥ | avadya iti nipātyate garhye nañpūrvva(!) vada vyaktāyām vāci |avadyaya+vā |
avadyā dāsī | garhya iti kiṃ | avādyaḥ | parivādyaḥ | varya iti nipātyate anirodhe |
vṛñ | śatena varyā kanyā | /// /// vahyaṃ śakaṭaṃ | kara iti kiṃ || vāhyaḥ bhāraḥ
vāhyā yavāḥ || ○ || aryaḥ svāmivaiśyayoḥ || aryam(!) iti yapratyayanto(!) nipātyate |
svāmivaisyayor( viṣaye) |❖ | aryaḥ svāmī | arya(!)vaiśyaḥ svāmivaiśvayor iti kiṃ
(x.1b1-4 )
End
karaṇe tīte yaje(!) || ka(raṇe) upapade yajar dhātoḥ ṇit pratyayo bhavati ||
atīte kāle | agniṭomeneṣṭavān iti | agniṣṭomayājī | vājapeyayājī | rājasūyayājī
darśapūrṇamāsayājī || karaṇa iti kiṃ devayajaḥ pitṛyajaḥ || ○ || karmmaṇi hanaḥ
ka[rmma]/// ṇit pratyayo bhavati || atīte kāle | mātaraṃ hatavān || mātṛghātī | pitṛghātī || ○ || kvip brahmabhrūṇavṛttreṣu || brahmādiṣu karmasūpapadeṣu haneḥ kvip pratyayo bhavati | atīte kāle | brahma hatavān iti | brahmahā | evaṃ | bhrūṇahā | vṛttrahā | brahmādiṣv iti kimarthaṃ/// viṣyati || ○ || kṛñaḥ supuṇyapāpakarmamantreṣu || kṛñaḥ dhātoḥ kvip pratyayo bhavati | supuṇyapāpakarmamantra ityeteṣūpapadeṣu || sukṛt | puṇyakṛt | pāpakṛt | karmakṛt | mantrakṛt || ○ || some suñaḥ || ○ || somakarmaṇy upapade /// (x.15a:3-6 )
Microfilm Details
Reel No. A 1171/7
Date of Filming 08-01-87
Exposures 16
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 28-08-2003
Bibliography