A 1171-7 Kṛdhbhāṣya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1171/7
Title: Kṛdhbhāṣya
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:


Reel No. A 1171-7 Inventory No.: NEW

Title Cāndravyākaraṇa kṛdbhāṣya

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Newari

Material Palm-leaf

State Incomplete and damaged.

Size 53.5 x 4 cm

Binding Hole One in left-side

Folios 14

Lines per Folio 4-5

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1- 1693

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

/// || (yami madi gada ityeteṣāṃ dhātūnāṃ anupasarge yapratyayo bhavati |

yamyaḥ | madyaḥ | gadyaḥ | anupasarga iti kiṃ ++ niyāmyaḥ | pramādyaḥ |

nigādyaḥ || ○ || carer āṅi cāgurau caraḥ ++++++++++++ agurāviti kimarthaṃ || ācāryaḥ pāṇiniḥ | anupasargga iti ki(!) || upacāryaḥ suhṛt | vicāryaḥ sūtrārthaḥ || ○ ||

paṇyāvadyavaryā vikreyagarhānirodheṣu || paṇya avadya varya ityete śabdā

yapratyayāntā nipātyante | vikreya garhya ani/// ///kreya iti kiṃ || pāṇyaḥ sādhuḥ | avadya iti nipātyate garhye nañpūrvva(!) vada vyaktāyām vāci |avadyaya+vā |

avadyā dāsī | garhya iti kiṃ | avādyaḥ | parivādyaḥ | varya iti nipātyate anirodhe |

vṛñ | śatena varyā kanyā | /// /// vahyaṃ śakaṭaṃ | kara iti kiṃ || vāhyaḥ bhāraḥ

vāhyā yavāḥ || ○ || aryaḥ svāmivaiśyayoḥ || aryam(!) iti yapratyayanto(!) nipātyate |

svāmivaisyayor( viṣaye) |❖ | aryaḥ svāmī | arya(!)vaiśyaḥ svāmivaiśvayor iti kiṃ

(x.1b1-4 )

End

karaṇe tīte yaje(!) || ka(raṇe) upapade yajar dhātoḥ ṇit pratyayo bhavati ||

atīte kāle | agniṭomeneṣṭavān iti | agniṣṭomayājī | vājapeyayājī | rājasūyayājī

darśapūrṇamāsayājī || karaṇa iti kiṃ devayajaḥ pitṛyajaḥ || ○ || karmmaṇi hanaḥ

ka[rmma]/// ṇit pratyayo bhavati || atīte kāle | mātaraṃ hatavān || mātṛghātī | pitṛghātī || ○ || kvip brahmabhrūṇavṛttreṣu || brahmādiṣu karmasūpapadeṣu haneḥ kvip pratyayo bhavati | atīte kāle | brahma hatavān iti | brahmahā | evaṃ | bhrūṇahā | vṛttrahā | brahmādiṣv iti kimarthaṃ/// viṣyati || ○ || kṛñaḥ supuṇyapāpakarmamantreṣu || kṛñaḥ dhātoḥ kvip pratyayo bhavati | supuṇyapāpakarmamantra ityeteṣūpapadeṣu || sukṛt | puṇyakṛt | pāpakṛt | karmakṛt | mantrakṛt || ○ || some suñaḥ || ○ || somakarmaṇy upapade ///           (x.15a:3-6 )

Microfilm Details

Reel No. A 1171/7

Date of Filming 08-01-87

Exposures 16

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 28-08-2003

Bibliography